Śrimad Bhagavad Gīta | Chapter 16
ŚRIMAD BHAGAVAD GĪTA
CHAPTER 16
THE DISTINCTION BETWEEN DIVINE AND DEMONIAC ATTRIBUTES
Chapter XVI , verse ... 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
CHAPTERS: ... 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
In order to determine that person who renounce demoniac
wealth and take only to divine wealth are freed, these two (kinds
of wealth) are distinguished in the sixteenth chapter.
अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः
atha ṣoḍaśo' dhyāyaḥ | daivāsurasaṃpadvibhāgayogaḥ
Thus the Sixteenth Chapter |
The Distinction between Divine and Demoniac attributes
श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६- १ ॥
śrībhagavānuvāca:
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||
The Blessed Lord Said:
Fearlessness, purity of heart, steadfastness in the Yoga of
knowledge, charity, self-control, sacrifice, study of the
Vedas, austerity, uprightness.
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६- २ ॥
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||
Non-injury, truthfulness, absence of anger, self-sacrifice,
tranquillity, freedom from slander, kindness to beings,
non-covetousness, gentleness, modesty, absence of fickleness.
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६- ३ ॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti saṃpadaṃ daivīmabhijātasya bhārata ||
Boldness, forgiveness, fortitude, purity, absence of hatred,
absence of conceit, - these belong to one born for divine
wealth, O descendant of Bharata.
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६- ४ ॥
dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca |
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm ||
Ostentation, arrogance, self-conceit, anger, rudeness,
and ignorance belong, O Pārtha, to one who is born for
demoniac wealth.
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६- ५ ॥
daivī saṃpadvimokṣāya nibandhāyāsurī matā |
mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava ||
Divine wealth is deemed to lead to Liberation and the
demoniac to bondage. Grieve not, O son of Pāndu, you
are born for divine wealth.
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६- ६ ॥
dvau bhūtasargau loke'smindaiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||
There are two types of beings created in this world –
the divine and the demoniac. The divine type has been
described at length; (now) hear from me, O Pārtha,
of the demoniac.
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६- ७ ॥
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||
Persons of demoniac nature do not know what to do and
what to refrain from; they have neither purity nor good
conduct nor truth.
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६- ८ ॥
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram |
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam ||
They describe the world as being without a truth, without
a basis, without a God and brought about by mutual
union – as nothing but originating in lust.
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६- ९ ॥
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ||
Holding this view, these ruined souls of small intellects
and of fierce deeds, are born for the destruction of the
world as its enemies.
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६- १० ॥
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ||
Resorting to insatiable desires, full of hypocrisy, pride and
arrogance, they of impure vows act holding false views
through delusion.
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६- ११ ॥
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niścitāḥ ||
Beset with immense cares ending only with death,
regarding gratification of sensual enjoyment as their
highest aim, and convinced that this is all;
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६- १२ ॥
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasaṃcayān ||
Bound by a hundred ties of expectation and given to lust
and anger, they strive to collect by foul means hoards of
wealth for sense gratification.
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६- १३ ॥
idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviṣyati punardhanam ||
‘This has been gained today by me; this desire I shall
obtain; this wealth is mine, and this other too will be mine.
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६- १४ ॥
asau mayā hataḥ śatrurhaniṣye cāparānapi |
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī ||
‘That enemy has been slain by me, and others too I
will slay. I am the Lord, I am full of enjoyments, I am
successful, powerful and happy.
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६- १५ ॥
āḍhyo'bhijanavānasmi ko'nyosti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||
‘I am rich and of noble birth; who else is equal to me?
I will sacrifice, I will make gifts, I will rejoice.’ Thus
deluded by ignorance,
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६- १६ ॥
anekacittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeṣu patanti narake'śucau ||
Perplexed by many a fancy, entangled in the net of
delusion, and addicted to the gratification of desires, they
fall into foul hell.
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६- १७ ॥
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayajñaiste dambhenāvidhipūrvakam ||
Self-esteemed, arrogant, filled with vanity and haughtiness
due to wealth, they ostentatiously perform sacrifices in
name, disregarding prescribed methods.
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६- १८ ॥
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ||
Possessed of self-conceit, power, insolence, lust and
anger, these cavilling people perform sacrifices, hating
Me (residing) in their own bodies and in those of others.
तानहं द्विषतः क्रुरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६- १९ ॥
tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||
These cruel haters, the most degraded of men, I hurl perpetually
among demoniacal species in the transmigratory worlds.
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६- २० ॥
āsurīṃ yonimāpannā mūḍhā janmanijanmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||
Obtaining demoniac bodies, and deluded birth after
birth, far from attaining Me, O son of Kunti, they fall
into still lower conditions.
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६- २१ ॥
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||
There are three types of gates to hell destructive of the
self – lust, anger and greed; therefore these three should
be shunned.
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६- २२ ॥
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||
The man who has got rid of these three gates to darkness,
O son of Kunti, practices what is good for himself, and thus
goes to the supreme Goal.
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६- २३ ॥
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||
He who, setting aside the ordinances of the Scriptures, acts
under the impulse of desire, attains neither perfection nor
happiness nor the supreme Goal.
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६- २४ ॥
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||
So let the Scriptures be your authority in ascertaining
what ought to be done and what ought not to be done.
Having known what has been prescribed by the Scriptures,
you should act in this matter.
By differentiating between the divine and the demoniac wealth,
it is shown in the sixteenth chapter that the pure-souled alone
are fit for the knowledge of Truth.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ