Nīlā Sūktam

Category:

Nīlā Sūktam

nīlāṁ devīguṁ śaraṇam ahaṁ prapadye | gṛṇāhi | ghṛtavatī savitar
ādhipatyaiḥ payasvatīr antirāśāno astu | dhruvā diśāṁ viṣṇu
patnyagho rā'syeśānā sahasoyā manotā | bṛhaspatir māta riśvota vāyus
sandhuvānā vātā abhi no gṛṇantu | viṣṭambho divo dharuṇaḥ pṛthivyā
asyeśānā jagato viṣṇu patnī || T.S. 4;4;12

Do be gracious unto us. Rich in ghee, O Sāvitrī, through your sovreignity be the bounteous region rich in milk, for us. The firm among the quarters, Lady-of Vishnu, the mild, ruling over this strength, the desirable, Bṛhaspati, Mātariśva, Vāyu, the winds blowing together be gracious unto us.

Supporter of the Sky, supporter of the earth, ruling this world O Lady of Vishnu. (T.S. 4;4;12)